söndag 22 mars 2015

Förmörkelseliknelse



Rāhu-grasta-divākarendu-sadṛśo māyā-samācchādanāt
sanmātraḥ karaṇopasaṃharaṇato yo ’bhūt suṣuptaḥ pumān /
prāg asvāpsam iti prabodha-samaye yaḥ pratyabhiñāyate
tasmai śrī-guru-mūrtaye nama idaṃ śrī-dakṣiṇāmūrtaye //

1 kommentar:

Magnus Lewan sa...

Är asvāpsaṁ samma ord som svenska sova etymologiskt?